प्राप्तश्चेत् प्रतिषिध्येत मोक्षोऽनित्यो भवेद् ध्रुवम् ।

अतोऽप्राप्तनिषेधोऽयं दिव्यग्निचयनादिवत् ॥

संभाव्यो गोचरे शब्दः प्रत्ययो वा न चान्यथा ।

न संभाव्यौ तदात्मत्वादहंकर्तुस्तथैव च ॥

अहंकर्त्रात्मनि न्यस्तं चैतन्ये कर्तृतादि यत् ।

नेति नेतीति तत् सर्वं साहंकर्त्रा निषिध्यते ॥

Hindi Blog by JUGAL KISHORE SHARMA : 111866442

The best sellers write on Matrubharti, do you?

Start Writing Now